B 353-18 Sāmudrikasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/18
Title: Sāmudrikasāra
Dimensions: 25.1 x 9.9 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5819
Remarks:
Reel No. B 353-18 Inventory No. 60212
Title Sāmudrikasāra
Author Nārāyaṇabhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios 2r–25v,
Size 25.5 x 10.0 cm
Folios 24
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5819
Manuscript Features
Excerpts
Beginning
-na māṃsopacitaṃ mukhaṃ || 13 ||
uro viśālo (!) dhanadhānyabhogī
śiro viśālo (!) nṛpapuṃgavaś ca ||
kaṭir viśālo bahuputradārāḥ (2) pādau
viśālau satataṃ sukhī syāt || 14 ||
cakṣuḥ snehena saubhāgyaṃ daṃtasnehena bhojanaṃ ||
tvacāsnehena saukhyaṃ [[vā]] pādasnehena (3) vāhanaṃ | 15 | (fol. 2r1–3)
End
uttuṃgaskamdhavakṣasthalaniṭilamukhaḥ prājyalakṣmīyutaḥ (!) syād
aṃgulyaḥ pa(9)rvayuktā daśana śirasijāḥ yasya sūkṣmāḥ samāś ca ||
ārogyo bhūmipālaḥ sa bhavati sukhado mānavo hrasva(10)jaṃghā
grīvaḥ syāt sa kalatro vipulataradhanaḥ siṃdhuvākyapramāṇāt || 64 || (!)
dīrghabvāhuhanunāsikāṃ
locanotima(11)timā-(fol. 25v8–11)
Colophon
iti śrīgrāmakaropanāmaśrīmādhavabha(6)ṭṭātmajanārāyaṇabhaṭṭaviracite sāmudrasāre prathamaḥ samāpta || || (fol. 22r5–6)
Microfilm Details
Reel No. B 353/18
Date of Filming 09-10-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-11-2006
Bibliography