B 353-18 Sāmudrikasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/18
Title: Sāmudrikasāra
Dimensions: 25.1 x 9.9 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5819
Remarks:


Reel No. B 353-18 Inventory No. 60212

Title Sāmudrikasāra

Author Nārāyaṇabhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios 2r–25v,

Size 25.5 x 10.0 cm

Folios 24

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5819

Manuscript Features

Excerpts

Beginning

-na māṃsopacitaṃ mukhaṃ || 13 ||

uro viśālo (!) dhanadhānyabhogī

śiro viśālo (!) nṛpapuṃgavaś ca ||

kaṭir viśālo bahuputradārāḥ (2) pādau

viśālau satataṃ sukhī syāt || 14 ||

cakṣuḥ snehena saubhāgyaṃ daṃtasnehena bhojanaṃ ||

tvacāsnehena saukhyaṃ [[vā]] pādasnehena (3) vāhanaṃ | 15 | (fol. 2r1–3)

End

uttuṃgaskamdhavakṣasthalaniṭilamukhaḥ prājyalakṣmīyutaḥ (!) syād

aṃgulyaḥ pa(9)rvayuktā daśana śirasijāḥ yasya sūkṣmāḥ samāś ca ||

ārogyo bhūmipālaḥ sa bhavati sukhado mānavo hrasva(10)jaṃghā

grīvaḥ syāt sa kalatro vipulataradhanaḥ siṃdhuvākyapramāṇāt || 64 || (!)

dīrghabvāhuhanunāsikāṃ

locanotima(11)timā-(fol. 25v8–11)

Colophon

iti śrīgrāmakaropanāmaśrīmādhavabha(6)ṭṭātmajanārāyaṇabhaṭṭaviracite sāmudrasāre prathamaḥ samāpta || || (fol. 22r5–6)

Microfilm Details

Reel No. B 353/18

Date of Filming 09-10-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-11-2006

Bibliography